The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp Cú (Kệ số 8)
Người ta vì ái dục sinh ra lo nghĩ; vì lo nghĩ sinh ra sợ sệt. Nếu lìa khỏi ái dục thì còn chi phải lo, còn chi phải sợ?Kinh Bốn mươi hai chương
Sự nguy hại của nóng giận còn hơn cả lửa dữ. Kinh Lời dạy cuối cùng
Giữ tâm thanh tịnh, ý chí vững bền thì có thể hiểu thấu lẽ đạo, như lau chùi tấm gương sạch hết dơ bẩn, tự nhiên được sáng trong.Kinh Bốn mươi hai chương
Ai bác bỏ đời sau, không ác nào không làm.Kinh Pháp cú (Kệ số 176)
Lấy sự nghe biết nhiều, luyến mến nơi đạo, ắt khó mà hiểu đạo. Bền chí phụng sự theo đạo thì mới hiểu thấu đạo rất sâu rộng.Kinh Bốn mươi hai chương
Ðêm dài cho kẻ thức, đường dài cho kẻ mệt, luân hồi dài, kẻ ngu, không biết chơn diệu pháp.Kinh Pháp cú (Kệ số 60)
Như đá tảng kiên cố, không gió nào lay động, cũng vậy, giữa khen chê, người trí không dao động.Kinh Pháp cú (Kệ số 81)
Thường tự xét lỗi mình, đừng nói lỗi người khác. Kinh Đại Bát Niết-bàn
Lửa nào bằng lửa tham! Chấp nào bằng sân hận! Lưới nào bằng lưới si! Sông nào bằng sông ái!Kinh Pháp cú (Kệ số 251)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Nyāyabindu prakaraṇakārikā »»
nyāyabindu prakaraṇakārikā
Sūtrapāṭhaḥ
1 prathamaḥ pratyakṣaparicchedaḥ
1 samyagjñānapūrvikā sarvapuruṣārthasiddhiriti tadvayutpādayate |
2 dvividhaṁ samyagjñānam |
3 pratyakṣam, anumānaṁ ceti |
4 tatra pratyakṣaṁ kalpanāpoḍhamabhrāntam |
5 abhilāpasaṁsargayogyapratibhāsapratītiḥ kalpanā
6 tayā rahitaṁ timirāśubhramaṇanauyānasambhramādyanāhitavibhramaṁ jñānaṁ pratyakṣam |
7 taccaturvidham |
8 indriyajñānam | (1)
9 svaviṣayānantaraviṣayasahakāriṇendriyajñānena samanantarapratyayena janitaṁ tanmanovijñānam | (2)
10 sarvacittacaittānāmātmasaṁvedanam | (3)
11 bhūtārthabhāvanāprakarṣaparyantajaṁ yogijñānaṁ ceti |(4)
12 tasya viṣayaḥ svalakṣaṇam |
13 yasyārthasya sannidhānāsannidhānābhyāṁ jñānapratibhāsabhedastatsvalakṣaṇam |
14 tadeva paramārthasat |
15 arthakriyāsāmarthyalakṣaṇatvād vastunaḥ |
16 anyat sāmānyalakṣaṇam
17 so'numānasya viṣayaḥ |
18 atdeva ca pratyakṣaṁ jñānaṁ pramāṇaphalam |
19 arthapratītirūpatvāt |
20 arthasārūpyamasya pramāṇam |
21 tadvaśādarthapratītisiddhareti |
iti prathamaḥ pratyakṣaparicchedaḥ ||
dvitīyaḥ svārthānumānaparicchedaḥ
1 anumānaṁ dvidhā |
2 svārtha parārtha ca |
3 tatra svārtha trirūpālliṅgād yadanumeye jñānaṁ tadanumānam |
4 pramāṇalakṣaṇavyavasthā'trāpi pūrvavat |
5 trairūpyaṁ punarliṅgasyānumeye sattvameva, sapakṣa eva sattvam, asapakṣe cāsattvameva niścitam |
6 anumeyo'tra jijñāsitaviśeṣo dharmī |
7 sādhyadharmasāmānyena samāno'rthaḥ sapakṣa |
8 na sapakṣo'sapakṣaḥ |
9 tato'nyastadviruddhastadabhāvaśceti
10 trirūpāṇi ca trīṇyeva liṅgāni |
11 anupalabdhiḥ svabhāvaḥ kārya ceti |
12 tatrānupalabdhiryathā- na pradeśaviśeṣe kvacid ghaṭaḥ, upalabdhikṣaṇaprāptasyānupalabdheriti |
13 upalabdhilakṣaṇaprāptirūpalambhapratyayāntarasākalyaṁ svabhāvaviśeṣaśca |
14 yaḥ svabhāvaḥ satsvanyeṣūṣalambhapratyayeṣu san pratyakṣa eva bhavati, sa svabhāvaviśeṣaḥ |
15 svabhāvaḥ svasattāmātraprabhāvini sādhyadharme hetuḥ |
16 yathā- vṛkṣo'yaṁ śiśapātvāditi |
17 kārya yathā- bahniratra dhūmāditi |
18 atra dvau vastusādhanau | ekaḥ pratiṣedhahetuḥ |
19 svabhāvapratibandhe hi satyartho'rtha gamayet |
20 tadapratibaddhasya tadavyabhicāraniyamābhāvāt |
21 sa ca pratibandhaḥ sādhye'rthe liṅgasya |
22 vastutastādātmyāt tadutpatteśca |
23 atatsvabhāvasyātadutpatteśca tatrāpratibaddhasvabhāvatvāt |
24 te ca tādātmyatadutpattī svabhāvakāryayoreveti tābhyāmeva vastusiddhiḥ |
25 pratiṣedhasiddhirapi yathoktāyā evānupalabdheḥ |
26 sati vastuni tasyā asambhavāt |
27 anyathā cānupalabdhilakṣaṇaprāpteṣu deśakālasvabhāvaviprakṛṣṭeṣvartheṣvātmapratyakṣanivṛtterabhavaniścayābhāvāt |
28 amūḍhasmṛtisaṁskārasyātītasya vartamānasya ca pratipattṛpratyakṣasya nivṛttirabhāvavyavahāraprasādhanī |
29 tasyā evābhāvaniścayāt |
30 sā ca prayogabhedādekādaśaprakārā |
31 svabhāvānupalabdhiryathā- nātra dhūma upalabdhilakṣaṇaprāptasyānupalabdheriti |(1)
32 kāryānupalabdhiryathā- nātrāpratibaddhasāmarthyāni dhūmakāraṇāni santi, dhūmābhāvāditi|(2)
33 vyāpakānupalabdhiryathā-nātra śiśapā, vṛkṣābhāvāditi | (3)
34 svabhāvaviruddhopalabdhiryathā-nātra śītasparśo vahneriti | (4)
35 viruddhakāryopalabdhiryathā- nātra śītasparśo dhūmāditi | (5)
36 viruddhavyāptopalabdhiryathā- na dhruvabhāvī bhūtasyāpi bhāvasya vināśaḥ, hetvantarāpekṣaṇāditi | (6)
37 kāryaviruddhopalabdhiryathā- nehāpratilbaddhasāmarthyāni śītakāraṇāni santi, vahneriti | (7)
38 vyāpakaviruddhopalabdhiryathā- nātra tuṣāraspaśo vahneriti | (8)
39 kāraṇānupalabdhiryathā- nātra dhūmo vahnyabhāvāditi | (9)
40 kāraṇaviruddhopalabdhiryathā- nāsya romaharṣādiviśeṣāḥ, sannihitadahanaviśeṣatvāditi | (10)
41 kāraṇaviruddhakāyapilabdhiryathā- na romaharṣādiviśeṣayuktapuruṣāvānayaṁ pradeśaḥ, dhūmāditi | (11)
42 ime sarve kāryānupalabdhyādayo daśānupalabdhiprayogāḥ svabhāvānupalabdhau saṁgrahamupayānti |
43 pāramparyeṇārthāntaravidhipratiṣedhābhyāṁ prayogabhede'pi |
44 prayogadarśanābhyāsāt svayamapyevaṁ vyavacchedapratītirbhavati svārthe'pyanumāne'syāḥ prayoganirdeśaḥ |
45 sarvatra cāsyāmabhāvavyavahārasādhanyāmanupalabdhau yeṣāṁ svabhāvaviruddhadīnāmupalabdhyā kāraṇādīnāmanupalabdhyā ca pratiṣedha uktasteṣāmupalabdhilakṣaṇaprāptānāmevipalabdhiśca veditavyā |
46 anyeṣāṁ virodhakāryakāraṇabhāvāsiddheḥ |
47 viprakṛṣṭaviṣayā punaranupalabdhiḥ pratyakṣānumānanivṛttilakṣaṇā saṁśayahetuḥ |
48 pramāṇanivṛttāvapyarthābhāvāsiddheriti |
iti dvitīyaḥ svārthānumānaparicchedaḥ ||
tṛtīyaḥ parārthānumānaparicchedaḥ
1 trirūpaliṅgākhyānaṁ parārthamanumānam | 2 kāraṇe kāryopacārāt | 3 tad dvividham | 4 prayogabhedāt | 5 sādhamyavadvaidhamyavacca | 6 nānāyorarthataḥ kaścid bhedaḥ | 7 anyatra prayogabhedāt | 8 tatra sādharmyavatprayogaḥ- yadupalabdhilakṣaṇaprāptaṁ sannopalabhyate so'sad vyavahāraviṣayaḥ siddhaḥ | yathā- anyo dṛṣṭaḥ kaścid śaśaviṣāṇādiḥ | nopalabhyate ca kvacit pradeśaviśeṣe upalabdhilakṣaṇaprāpo ghaṭa ityanupalabdhiprayogaḥ |
9 tathā svabhāvahetoḥ prayogaḥ- yat sat tat sarvamanityam, yathā ghaṭādiriti śuddhasya svabhāvahetoḥ prayogaḥ |
10 yadutpattimat tadanityamiti svabhāvabhūtadharmabhedena svabhāvasya prayogaḥ |
11 yat kṛtakaṁ tadanityamityupādhibhedena |
12 apekṣitaparavyāpāro hi bhāvaḥ svabhāvaniṣpattau kṛtaka iti |
13 evaṁ prayatnāntarīyaka-pratyayabhedabheditvādayo'pi draṣṭavyāḥ |
14 sannutpattimān kṛtako vā śabda iti pakṣadharmopadarśanam |
15 sarva ete sādhanadharmā yathāsvaṁ pramāṇaiḥ siddhasādhanadharmamātrānubandhe eva sādhyadharme'vagantavyāḥ |
16 tasyaiva tatsvabhāvatvāt |
17 svabhāvasya ca hetutvāt |
18 vastutastayostādātmyam |
19 tanniṣpattāvaniṣpannasya tatsvabhāvatvābhāvāt |
20 vyabhicārasambhavācca |
21 kāryahetoḥ prayogaḥ - yatra dhūmastatrāgniḥ | yathā mahānasādau | asti ceha dhūma iti |
22 ihāpi siddhe eva kāryakāraṇabhāve kāraṇe sādhye kāryaheturvaktavyaḥ |
23 vaidharmyavataḥ prayogaḥ- yat sadupalabdhilakṣaṇaprāptaṁ tadupalabhyata eva | yathā nīlādiviśeṣaḥ | na caivamihopalabdhilakṣaṇaprāptasya sata upalabdhirghaṭasyetyanupalabdhiprayogaḥ |
24 asatyanityatve, nāsti sattvamutpattimattvaṁ kṛtakatvaṁ vā | saṁśca śabda utpattimān kṛtako veti svabhāvahetoḥ prayogaḥ |
25 asatyagnau na bhavatyeva dhūmaḥ | atra cāsti dhūma iti kāryahetoḥ prayogaḥ |
26 sādharmyeṇāpi hi prayoge'rthād vaidharmyagatiriti |
27 asati tasmin sādhyena hetoranvayābhāvāt |
28 tathā vaidharmyeṇāpyanvayagatiḥ |
29 asati tasmin sādhyābhāve hetvabhāvasyāsiddheḥ |
30 nahi svabhāvapratibandhe'satyekasya nivṛttāvaparasya niyamena nivṛttiḥ |
31 sa ca dviprakāraḥ- sarvasya tādātmyalakṣaṇastadutpatilakṣaṇaścetyuktam |
32 tena hi nivṛtti kathayatā pratibandho darśanīyaḥ | tasmāt nivṛttivacanamākṣiptapratibandhopadarśanameva bhavati | yacca pratibandhopadarśanaṁ tadevānvayavacanamityekenāpi vākyenānvayamukhena vyatirekamukhena vā prayuktena sapakṣāsapakṣayorliṅgasya sadasattvakhyāpanaṁ kṛtaṁ bhavatīti nāvaśayaṁ vākyadvayaprayogaḥ |
33 anupalabdhāvapi - yat sad upalabdhilakṣaṇaprāptaṁtadupalabhyata evetyukte, anupalabhyamānaṁ tādṛśamasaditi pratīreranvayasiddhiḥ |
34 dvayorapyanayoḥ prayogayornāvaśyaṁ pakṣanirdeśaḥ |
35 yasmāt sādharmyavatprayoge'pi yadupalabdhilakṣaṇaprāptaṁ sannopalabhyate, so'sadvayavahāraviṣayaḥ | nopalabhyate cātropalabdhilakṣaṇaprāpto ghaṭa ityukte sāmarthyādeva neha ghaṭa iti bhavati |
36 tathā vaidharmyavatprayoge'pi- yaḥ sad vyavahāraviṣaya upalabdhilakṣaṇaprāptaḥ sa upalabhyata eva | na tathā'tra tādṛśo ghaṭa upalabhyate- ityukte sāmarthyādeva neha sadvayavahāraviṣaya iti bhavati |
37 kīdṛśaḥ punaḥ pakṣa iti nirdeśyaḥ?
38 svarūpeṇaiva svayamiṣṭo'nirākṛtaḥ pakṣa iti |
39 svarūpeṇeti sādhyatveneṣṭaḥ |
40 svarūpeṇaiveti sādhyatvenaiveṣṭo na sādhanatvenāpi |
41 yathā śabdasyānityatve sādhye cākṣuṣatvaṁ hetuḥ, śabde'siddhatvāt sādhyaṁ bhavatīti na punastadiha sādhyatvenaiveṣṭam, sādhanatvenāpyabhidhānāt |
42 svayamiti vādinā | 43 yastadā sādhanamāha |
44 etena yadyapi kvacicchāstre sthitaḥ sādhanamāha, tacchāstrakāreṇa tasmin dharmiṇyanekadharmābhyupagame'pi yastadā tena vādinā dharmaḥ svayaṁ sādhayitu miṣṭaḥ sa eva sādhyo netara ityuktaṁ bhavati |
45 iṣṭa iti yatrārthe vivādena sādhanamupanyastaṁ tasya siddhimicchatā so'nukto'pi vacanena sādhyo bhavati |
46 tadadhikaraṇatvād vivādasya |
47 yathā parārthāścakṣurādayaḥ saṅghātatvācchayanāsanādyaṅgavaditi | atrātmārthā ityanuktāvapyātmārthataiva sādhyā | tena noktamātrameva sādhyam- ityuktaṁ bhavati |
48 anirākṛta iti- etallakṣaṇayoge'pi yaḥ sādhayitumiṣṭo'pyarthaḥ pratyakṣānumānapratītisvavacanairnirākriyate, na sa pakṣa iti pradarśanārtham |
49 tatra pratyakṣanirākṛto yathā- aśrāvaṇaḥ śabda iti | (1)
50 anumānanirākṛto yathā- nityaḥ śabda iti | (2)
51 pratītinirākṛto yathā - acandraḥ śaśīti | (3)
52 svavacananirākṛto yathā- nānumānaṁ pramāṇamiti | (4)
53 iti catvāraḥ pakṣābhāsa nirākṛtā bhavanti |
54 evaṁ siddhasya asiddhasyāpi sādhanatvenābhimatasya, svayaṁ vādinā tadā sādhayitumaniṣṭasya, uktamātrasya, nirākṛtasya ca viparyeṇa sādhya iti | tenaiva svarūpeṇābhimato vādina iṣṭo'nirākṛtaḥ pakṣa iti pakṣalakṣaṇamanavadyaṁ darśitaṁ bhavati |
55 trirūpaliṅgākhyānaṁ parārthānumānamityuktam | tatra trayāṇāṁ rūpāṇāmekasyāpi rūpasyānukto sādhanābhāsaḥ |
56 uktāvapyasiddhau sandehe vā pratipādyapratipādakayo |
57 ekasya rūpasya dharmisambandhasyāsiddho sandehe vā'siddho hetvābhāsaḥ |
58 yathā - ' anityaḥ śabdaḥ' iti sādhye cākṣuṣatvamubhayāsiddham |
59 'cetanāstaravaḥ' iti sādhye sarvatvagapaharaṇe maraṇaṁ prativādyasiddham, vijñānendriyāyurnirodhalakṣaṇasya maraṇasyānenābhyupagamāt, tasya ca taruṣvasambhavāt |
60 ' acetanāḥ sukhādaya' iti sādhye utpattimattvam, anityatvaṁ va sāṁkhyasya svayaṁ vādino'siddham |
61 tathā svayaṁ tadāśrayaṇasya vā sandehe'siddhiḥ |
62 yathā vāṣpādibhāvena sandihyamāno bhūtasaṅghāto'gnisiddhāvupadiśyamānaḥ sandigdhāsiddhaḥ |
63 yatheha nikuñje mayūraḥ kekāyitāditi |
64 tadāpātadeśabhrame |
65 dharmyasiddhāvapyasiddhaḥ- yathā sarvagata ātmeti sādhye sarvatropalabhyamānaguṇatvam |
66 tathaikasya rūpasyāsapakṣe'sattvasyasiddhāvanaikāntiko hetvābhāsaḥ |
67 yathā śabdasyānityatvādike dharme sādhye prameyatvādiko dharmaḥ sapakṣavipakṣayoḥ sarvatraikadeśe vā vartamānaḥ |
68 tathā- asyaiva rūpasya sandehe'pyanaikāntika eva |
69 yathā'sarvajñaḥ kaścidvivakṣitaḥ puruṣo rājādimān veti sādhye vaktṛtvādiko dharmaḥ sandigdhavipakṣavyāvṛttikaḥ |
70 ' sarvajño vaktā nopalabhyate' ityevamprakārasyānupalambhasyādṛśyātmaviṣayatvena sandehahetutvāt | tato'sarvajñaviparyād vaktṛtvādervyāvṛttiḥ sandigdhā |
71 vaktṛtvasarvajñatvayorvirodhābhāvācca yaḥ sarvajñaḥ sa vaktā na bhavatītyadarśane'pi vyatireko na sidhyanti, sandehāt |
72 dvividho hi padārthānāṁ virodha |
73 avikalakāraṇasya bhavato'nyabhāve'bhāvād virodhagatiḥ
74 śītoṣṇasparśavat |
75 parasparaparihārasthitalakṣaṇatayā vā bhāvābhāvavat |
76 sa ca dvividho'pi virodho vaktṛtvasarvajñatvayorna sambhavati |
77 na cāviruddhavidheranupalabdhāvapyabhāvagatiḥ |
78 rāgādīnāṁ vacanādeśca kāryakāraṇabhāvāsiddheḥ |
79 arthāntarasya cākāraṇasya nivṛttau na vacanādernivṛttiḥ |
80 iti sandigdhavyatireko'naikāntiko vacanādiḥ |
81 dvayo rūpayorviparyayasiddhau viruddhaḥ |
82 kayordvayoḥ ?
83 sapakṣe sattvasya, asapakṣe cāsattvasya | yathā kṛtatvaṁ prayatnānantarīya katvaṁ ca nityatve sādhye viruddho hetvābhāsaḥ |
84 anayoḥ sapakṣe'sattvam, asapakṣe ca sattvamiti viparyayasiddhiḥ |
85 etau ca sādhyaviparyayasādhanād viruddhau |
86 nanu ca tṛtīyo'pīṣṭavighātakṛd viruddhaḥ |
87 yathā parārthāścakṣurādayaḥ saṅghātatvāccayanāsanādyaṅgavaditi |
88 tadiṣṭāsaṁhatapārārthyaviparyayasādhanād viruddhaḥ |
89 sa iha kasmānnoktaḥ?
90 anayorevāntarbhāvāt |
91 nahyayamābhyāṁ sādhyāviparyayasādhanatvena bhidyate |
92 nahīṣṭoktayoḥ sādhyatvena kaścidviśeṣa iti |
93 dvayo rūpayorekasyāsiddhāvaparasya ca sandehe'naikāntika |
94 yathā vītarāgaḥ kaścit sarvajño vā, vaktṛtvāditi | vyatireko'trāsiddhaḥ | sandigdho'nvayaḥ |
95 sarvajñavītarāgayorviprakarṣād vacanādestatra sattvamasattvaṁ vā sandigdham
96 anayoreva dvayo rūpayoḥ sandehe'naikāntikaḥ |
97 yathā sātmakaṁ jīvaccharīraṁ prāṇādimattvāditi |
98 na hi sātmakanirātmakābhyāmanyo rāśirasti yatrāyaṁ prāṇādirvarteta |
99 ātmano vṛttivyavacchedābhyāṁ sarvasaṁgrahāt |
100 nāpyanayorekatra vṛttiniścayaḥ |
101 sātmakatvenā'nātmakatvena vā prasiddhe prāṇāderasiddheḥ |
102 tasmājjīvaccharīrasambandhī prāṇādiḥ sātmakādanātmakācca sarvasmād vyāvṛttatvenāsiddhestābhyāṁ na vyatiricyate |
103 na tatrānveti |
104 ekātmanyapyasiddheḥ |
105 nāpi sātmakādanātmakācca tasyānvayavyatirekayorabhāvaniścayaḥ |
106 ekābhāvaniścayasyāparabhāvaniścayanāntarīyakatvāt |
107 anvayavyatirekayoranyonyavyavachedarūpatvāt, tata evānvayavyatirekayoḥ sandehādanaikāntikaḥ |
108 sādhyetarayorato niścayābhāvāt |
109 evameṣāṁ trayāṇāṁ rūpāṇāmekaikasya dvayordvayorvā rupayorasiddhau sandehe vā yathāyogamasiddhaviruddhānaikāntikāstrayo hetvābhāsāḥ |
110 viruddhāvyabhicāryapi saṁśayaheturuktaḥ | sa iha kasmānnoktaḥ?
111 anumānaviṣaye'sambhavāt |
112 na hi sambhavo'sti kāryasvasvabhāvayoruktalakṣaṇayoranupalambhasya ca viruddhatāyāḥ |
113 na cānyo'vyabhicārī |
114 tasmādavastudarśanabalapravṛttamāgamaśrayamanumānamāśritva tadarthavicāreṣu viruddhāvyabhicārī sādhanadoṣa uktaḥ |
115 śāstrakārāṇāmartheṣu bhrāntyā viparītasvabhāvopasaṁhārasambhavāt |
116 na hyasya sambhavo yathāvasthitavastusthitiṣvātmakāryānupalambheṣu |
117 tatrodāharaṇam- yat sarvadeśasthitaiḥ svasambandhibhiryugapadabhisambadhyate tat sarvagatam | yathā''kāśam | abhisambadhyate ca sarvadeśāvasthitaiḥ svasambandhibhiryugapat sāmānyamiti |
118 tatsambandhisvabhāvamātrānubandhinī taddeśasannihitasvabhāvatā |
119 na hi yo yatra nāsti sa taddeśamātmanā vyāpnotīti svabhāvahetuprayogaḥ |
120 dvitīyo'pi prayogaḥ- yadupalabdhilakṣaṇaprāptaṁ sannopalabhyate na tat tatrāsti | tadyathā- kvacidavidyamānā ghaṭaḥ | nopalabhyate copalabdhilakṣaṇaprāptaṁ sāmānyaṁ vyaktyantarāleṣviti | ayamanupalambhaḥ svabhāvaśca parasparaviruddhārthasādhanādekatra saṁśayaṁ janayataḥ |
121 trirūpo heturuktaḥ | tāvatā nārthapratītiriti napṛthagdṛṣṭānto nāma sādhanāvayava kaścit | tena nāsya lakṣaṇaṁ pṛthagucyateḥ gatārthatvāt |
122 hetoḥ sapakṣaḥ eva sattvamasapakṣācca sarvato vyāvṛtto rūpamuktamabhadena | punarviśeṣeṇa kāryasvabhāvayoruktalakṣaṇayorjanmatanmātranubandho daśanīyāvuktau | tacca darśayatā- yatra dhūmastatrāgniḥ, asatyagnau na kvacid dhūmā yathā mahānasetarayoḥ | yatra kṛtakatvaṁ tatrānityatvam, anityatvābhāve kṛtakatvāsambhavo yathā ghaṭākāśayoriti darśanīyam | na hyanyathā sapakṣavipakṣayāḥ sadasattve yathoktaprakāre śakye daśayitum | tatkāryatāniyamaḥ kāryaliṅgasya, svabhāvaliṅgasya ca svabhāvena vyāptiḥ | asmiścārthe darśite darśita eva dṛṣṭāntā bhavatiḥ, etāvanmātrarūpatvān tasyeti |
123 etenaiva dṛṣṭāntadoṣā api nirastā bhavanti |
124 yathā nityaḥ śabdo'mūrtatvāt, karmavat paramāṇuvad ghaṭavaditi | ete dṛṣṭāntābhāsāḥ sādhyasādhanadharmobhayāvikalāḥ |
125 tathā sandigdhasādhyadharmādayaśca | yathā- rāgādimānayaṁ vacanād rathyāpuruṣavat | maraṇadharmāyaṁ puruṣo rāgādimattvād rathyāpuruṣavat | asarvajño'yaṁ(puruṣo) rāgādimattvād rathyāpuruṣavaditi |
126 tathā'nanvayo'pradarśitānvayaśca | yathā- yo vaktā sa rāgādimān, iṣṭapuruṣavat | anityaḥ śabdaḥ kṛtakatvād ghaṭavaditi |
127 tathā viparītānvayaḥ- yadanityaṁ tat kṛtakamiti |
128 sādharmyeṇa dṛṣṭāntadoṣāḥ |
129 vaidharmyeṇāpi- paramāṇuvat karmavad ākāśavaditi sādhyādyavyatirekiṇaḥ |
130 tathā sandigdhasādhyavyatirekādayaḥ | yathā- asarvajñāḥ kapilādayo'nāptā vā avidyamānasarvajñatā''ptatāliṅgabhutapramāṇātiśayaśāsanatvāditi | atra vaidharmyodāharaṇam- yaḥ sarvajña āpto vā sa jyotirjñānādikamu padiṣṭavān | yathā-ṛṣabhavardhamānādiriti | tatrāsarvajñatānāptatayoḥ sādhyadharmayoḥ sandigdho vyatirekaḥ |
131 sandigdhasādhanavatireko yathā- na trayividā brāhmaṇe grāhyavacana kaścid vivikṣitaḥ puruṣo rāgādimattvāditi | atra vedharmyodāharaṇam- ye grāhyavacanā na te rāgādimantaḥ, tadyathā gautamādayo dharmaśāstrāṇāṁ praṇetāra iti | gautamādibhyo rāgādimattvasya sādhanadharmasya vyāvṛttiḥ sandigdhā |
132 sandigdhobhayavyatireko yathā- avitarāgāḥ kapilādayaḥ, parigrahāgrahayogāditi | atra vaidharmyaṇodāharanam- yo vītarāgo na tasya parigrahāgraha, yatharṣabhāderiti | ṛṣabhāderavītarāgatvaparigrahāgrahayogayoḥ sādhyasādhanadharmayoḥ sandigdho vyatiraikaḥ |
133 avyatireko yathā- avītarāgo'yaṁ vaktṛtvāt | vaidharmyeṇodāharaṇam - yatrāvītarāgatvaṁ nāsti, na sa vaktā | yathā - upalakhaṇḍa iti | yadyapyupalakhaṇḍādubhayaṁ vyāvṛtta tathāpi sarvo vītarāgo na vakteti vyāptyā vyatiraikāsiddheravyatirakaḥ |
134 apradarśitavyatireko yathā- anityaḥ śabdaḥ kṛtakatvādākāśavaditi vaidharmyeṇa |
135 viparītavyatireko yathā- yadakṛtaka tannityaṁ bhavatīti
136 na hyebhirdṛṣṭāntābhāsairhetoḥ sāmānyalakṣaṇaṁ sapakṣa eva sattvaṁ vipakṣo ca sarvatrāsattvameva niścayena śakyaṁ darśayituṁ viśeṣalakṣaṇaṁ vā | tadarthāpattyaiṣāṁ nirāso draṣṭavyaḥ |
137 dūṣaṇā nyūnatādyuktiḥ |
138 ye pūrvaṁ nyūnatādayaḥ sādhanadoṣā uktāsteṣāmudbhāvanaṁ dūṣaṇam | tena pareṣṭārthasiddhipratibandhāt |
139 dūṣaṇābhāsāstu jātayaḥ |
140 abhūtadoṣodbhāvanāni jātyuttaraṇīti |
iti tṛtīaḥ parārthānumānaparicchedaḥ ||
nyāyabinduprakaraṇaṁ samāptam
Links:
[1] http://dsbc.uwest.edu/node/7661
[2] http://dsbc.uwest.edu/node/3803
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.218.36.242 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập